Original

नित्यो धर्मः सुखदुःखे त्वनित्ये नित्यो जीवो धातुरस्य त्वनित्यः ।त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये संतुष्य त्वं तोषपरो हि लाभः ॥ १२ ॥

Segmented

नित्यो धर्मः सुख-दुःखे तु अनित्ये नित्यो जीवो धातुः अस्य तु अनित्यः त्यक्त्वा अनित्यम् प्रतितिष्ठस्व नित्ये संतुष्य त्वम् तोष-परः हि लाभः

Analysis

Word Lemma Parse
नित्यो नित्य pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=1,n=d
तु तु pos=i
अनित्ये अनित्य pos=a,g=n,c=1,n=d
नित्यो नित्य pos=a,g=m,c=1,n=s
जीवो जीव pos=n,g=m,c=1,n=s
धातुः धातु pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तु तु pos=i
अनित्यः अनित्य pos=a,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
अनित्यम् अनित्य pos=a,g=n,c=2,n=s
प्रतितिष्ठस्व प्रतिष्ठा pos=v,p=2,n=s,l=lot
नित्ये नित्य pos=a,g=n,c=7,n=s
संतुष्य संतुष् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
तोष तोष pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
हि हि pos=i
लाभः लाभ pos=n,g=m,c=1,n=s