Original

इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् ।न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः ॥ ११ ॥

Segmented

इदम् च त्वाम् सर्व-परम् ब्रवीमि पुण्यम् पदम् तात महा-विशिष्टम् न जातु कामात् न भयात् न लोभाद् धर्मम् त्यजेत् जीवितस्य अपि हेतोः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सर्व सर्व pos=n,comp=y
परम् पर pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
विशिष्टम् विशिष् pos=va,g=n,c=2,n=s,f=part
pos=i
जातु जातु pos=i
कामात् काम pos=n,g=m,c=5,n=s
pos=i
भयात् भय pos=n,g=n,c=5,n=s
pos=i
लोभाद् लोभ pos=n,g=m,c=5,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
जीवितस्य जीवित pos=n,g=n,c=6,n=s
अपि अपि pos=i
हेतोः हेतु pos=n,g=m,c=5,n=s