Original

गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् ।देवब्राह्मणपूजार्थमतिथीनां च भारत ॥ १० ॥

Segmented

गृहे स्थापयितव्यानि धन्यानि मनुः अब्रवीत् देव-ब्राह्मण-पूजा-अर्थम् अतिथीनाम् च भारत

Analysis

Word Lemma Parse
गृहे गृह pos=n,g=n,c=7,n=s
स्थापयितव्यानि स्थापय् pos=va,g=n,c=2,n=p,f=krtya
धन्यानि धन्य pos=a,g=n,c=2,n=p
मनुः मनु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
ब्राह्मण ब्राह्मण pos=n,comp=y
पूजा पूजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अतिथीनाम् अतिथि pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s