Original

विदुर उवाच ।योऽभ्यर्थितः सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा ।क्षिप्रं यशस्तं समुपैति सन्तमलं प्रसन्ना हि सुखाय सन्तः ॥ १ ॥

Segmented

विदुर उवाच यो ऽभ्यर्थितः सद्भिः असज्जमानः करोति अर्थम् शक्तिम् अहापयित्वा क्षिप्रम् यशः तम् समुपैति सन्तम् अलम् प्रसन्ना हि सुखाय सन्तः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
ऽभ्यर्थितः अभ्यर्थय् pos=va,g=m,c=1,n=s,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
असज्जमानः असज्जमान pos=a,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अर्थम् अर्थ pos=n,g=m,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
अहापयित्वा अहापयित्वा pos=i
क्षिप्रम् क्षिप्रम् pos=i
यशः यशस् pos=n,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समुपैति समुपे pos=v,p=3,n=s,l=lat
सन्तम् सत् pos=a,g=m,c=2,n=s
अलम् अलम् pos=i
प्रसन्ना प्रसद् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
सुखाय सुख pos=n,g=n,c=4,n=s
सन्तः सत् pos=a,g=m,c=1,n=p