Original

स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः ।पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम् ॥ ९ ॥

Segmented

स तु दुर्योधनो नूनम् प्रेषयिष्यति सर्वशः पूर्व-अभिपन्नाः सन्तः च भजन्ते पूर्व-चोदकम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
प्रेषयिष्यति प्रेषय् pos=v,p=3,n=s,l=lrt
सर्वशः सर्वशस् pos=i
पूर्व पूर्व pos=n,comp=y
अभिपन्नाः अभिपद् pos=va,g=m,c=1,n=p,f=part
सन्तः सत् pos=a,g=m,c=1,n=p
pos=i
भजन्ते भज् pos=v,p=3,n=p,l=lat
पूर्व पूर्व pos=n,comp=y
चोदकम् चोदक pos=n,g=m,c=2,n=s