Original

शल्यस्य धृष्टकेतोश्च जयत्सेनस्य चाभिभोः ।केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ॥ ८ ॥

Segmented

शल्यस्य धृष्टकेतोः च जयत्सेनस्य च अभिभोः केकयानाम् च सर्वेषाम् दूता गच्छन्तु शीघ्र-गाः

Analysis

Word Lemma Parse
शल्यस्य शल्य pos=n,g=m,c=6,n=s
धृष्टकेतोः धृष्टकेतु pos=n,g=m,c=6,n=s
pos=i
जयत्सेनस्य जयत्सेन pos=n,g=m,c=6,n=s
pos=i
अभिभोः अभिभु pos=a,g=m,c=6,n=s
केकयानाम् केकय pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
दूता दूत pos=n,g=m,c=1,n=p
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
शीघ्र शीघ्र pos=a,comp=y
गाः pos=a,g=m,c=1,n=p