Original

गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् ।मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ॥ ५ ॥

Segmented

गर्दभे मार्दवम् कुर्याद् गोषु तीक्ष्णम् समाचरेत् मृदु दुर्योधने वाक्यम् यो ब्रूयात् पाप-चेतसि

Analysis

Word Lemma Parse
गर्दभे गर्दभ pos=n,g=m,c=7,n=s
मार्दवम् मार्दव pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
गोषु गो pos=n,g=,c=7,n=p
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
मृदु मृदु pos=a,g=n,c=2,n=s
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
पाप पाप pos=a,comp=y
चेतसि चेतस् pos=n,g=m,c=7,n=s