Original

बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते ।एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ॥ ३ ॥

Segmented

बलदेवस्य वाक्यम् तु मम ज्ञाने न युज्यते एतत् हि पुरुषेण अग्रे कार्यम् सु नयम् इच्छता

Analysis

Word Lemma Parse
बलदेवस्य बलदेव pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
अग्रे अग्रे pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सु सु pos=i
नयम् नय pos=n,g=m,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part