Original

यथा दुर्योधनो वाच्यो यथा शांतनवो नृपः ।धृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः ॥ २७ ॥

Segmented

यथा दुर्योधनो वाच्यो यथा शांतनवो नृपः धृतराष्ट्रो यथा वाच्यो द्रोणः च विदुषाम् वरः

Analysis

Word Lemma Parse
यथा यथा pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
यथा यथा pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s