Original

उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः ।श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान् ॥ २४ ॥

Segmented

उद्भवः क्षेमकः च एव वाटधानः च पार्थिवः श्रुतायुः च दृढायुः च साल्व-पुत्रः च वीर्यवान्

Analysis

Word Lemma Parse
उद्भवः उद्भव pos=n,g=m,c=1,n=s
क्षेमकः क्षेमक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वाटधानः वाटधान pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
श्रुतायुः श्रुतायु pos=n,g=m,c=1,n=s
pos=i
दृढायुः दृढायु pos=n,g=m,c=1,n=s
pos=i
साल्व शाल्व pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s