Original

भूरितेजा देवकश्च एकलव्यस्य चात्मजः ।कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ॥ २३ ॥

Segmented

भूरितेजा देवकः च एकलव्यस्य च आत्मजः कारूषकाः च राजानः क्षेमधूर्ति च वीर्यवान्

Analysis

Word Lemma Parse
भूरितेजा भूरितेजस् pos=n,g=m,c=1,n=s
देवकः देवक pos=n,g=m,c=1,n=s
pos=i
एकलव्यस्य एकलव्य pos=n,g=m,c=6,n=s
pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
कारूषकाः कारूषक pos=a,g=m,c=1,n=p
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
क्षेमधूर्ति क्षेमधूर्ति pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s