Original

दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः ।आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः ॥ २२ ॥

Segmented

दुर्जयो दन्तवक्त्रः च रुक्मी च जनमेजयः आषाढो वायुवेगः च पूर्वपाली च पार्थिवः

Analysis

Word Lemma Parse
दुर्जयो दुर्जय pos=n,g=m,c=1,n=s
दन्तवक्त्रः दन्तवक्त्र pos=n,g=m,c=1,n=s
pos=i
रुक्मी रुक्मिन् pos=n,g=m,c=1,n=s
pos=i
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
आषाढो आषाढ pos=n,g=m,c=1,n=s
वायुवेगः वायुवेग pos=n,g=m,c=1,n=s
pos=i
पूर्वपाली पूर्वपालिन् pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s