Original

महावीरश्च कद्रुश्च निकरस्तुमुलः क्रथः ।नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ॥ २१ ॥

Segmented

महा-वीरः च कद्रुः च निकरः तुमुलः क्रथः नीलः च वीरधर्मा च भूमिपालः च वीर्यवान्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
कद्रुः कद्रु pos=n,g=m,c=1,n=s
pos=i
निकरः निकर pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=n,g=m,c=1,n=s
क्रथः क्रथ pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
pos=i
वीरधर्मा वीरधर्मन् pos=n,g=m,c=1,n=s
pos=i
भूमिपालः भूमिपाल pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s