Original

अदारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः ।समर्थश्च सुवीरश्च मार्जारः कन्यकस्तथा ॥ २० ॥

Segmented

अदारि च नदीजः च कर्णवेष्टः च पार्थिवः समर्थः च सुवीरः च मार्जारः कन्यकः तथा

Analysis

Word Lemma Parse
अदारि अदारि pos=n,g=m,c=1,n=s
pos=i
नदीजः नदीज pos=n,g=m,c=1,n=s
pos=i
कर्णवेष्टः कर्णवेष्ट pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
pos=i
सुवीरः सुवीर pos=n,g=m,c=1,n=s
pos=i
मार्जारः मार्जार pos=n,g=m,c=1,n=s
कन्यकः कन्यक pos=n,g=m,c=1,n=s
तथा तथा pos=i