Original

अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः ।भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ॥ २ ॥

Segmented

अनुवर्त्स्यति तम् च अपि धृतराष्ट्रः सुत-प्रियः भीष्म-द्रोणौ च कार्पण्यात् मौर्ख्यात् राधेय-सौबलौ

Analysis

Word Lemma Parse
अनुवर्त्स्यति अनुवृत् pos=v,p=3,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
सुत सुत pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
pos=i
कार्पण्यात् कार्पण्य pos=n,g=n,c=5,n=s
मौर्ख्यात् मौर्ख्य pos=n,g=n,c=5,n=s
राधेय राधेय pos=n,comp=y
सौबलौ सौबल pos=n,g=m,c=1,n=d