Original

बृहद्बलो महौजाश्च बाहुः परपुरंजयः ।समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ॥ १९ ॥

Segmented

बृहत्-बलः महौजस् च बाहुः परपुरंजयः समुद्रसेनो राजा च सह पुत्रेण वीर्यवान्

Analysis

Word Lemma Parse
बृहत् बृहत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
महौजस् महौजस् pos=n,g=m,c=1,n=s
pos=i
बाहुः बाहु pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
समुद्रसेनो समुद्रसेन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s