Original

औड्रश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान् ।अपराजितो निषादश्च श्रेणिमान्वसुमानपि ॥ १८ ॥

Segmented

दण्डधारः च बृहत्सेनः च वीर्यवान् अपराजितो निषादः च श्रेणिमान् वसुमान् अपि

Analysis

Word Lemma Parse
दण्डधारः दण्डधार pos=n,g=m,c=1,n=s
pos=i
बृहत्सेनः बृहत्सेन pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अपराजितो अपराजित pos=n,g=m,c=1,n=s
निषादः निषाद pos=n,g=m,c=1,n=s
pos=i
श्रेणिमान् श्रेणिमन्त् pos=n,g=m,c=1,n=s
वसुमान् वसुमन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i