Original

जानकिश्च सुशर्मा च मणिमान्पौतिमत्स्यकः ।पांसुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ॥ १७ ॥

Segmented

जानकि च सुशर्मा च मणिमान् पांसुराष्ट्र-अधिपः च एव धृष्टकेतुः च वीर्यवान्

Analysis

Word Lemma Parse
जानकि जानकि pos=n,g=m,c=1,n=s
pos=i
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
pos=i
मणिमान् मणिमन्त् pos=n,g=m,c=1,n=s
पांसुराष्ट्र पांसुराष्ट्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s