Original

जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः ।क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः ॥ १६ ॥

Segmented

जयत्सेनः च काश्यः च तथा पञ्चनदा नृपाः क्राथ-पुत्रः च दुर्धर्षः पार्वतीयाः च ये नृपाः

Analysis

Word Lemma Parse
जयत्सेनः जयत्सेन pos=n,g=m,c=1,n=s
pos=i
काश्यः काश्य pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
पञ्चनदा पञ्चनद pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
क्राथ क्राथ pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
पार्वतीयाः पार्वतीय pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p