Original

बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च ।सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः ॥ १४ ॥

Segmented

बाह्लीको मुञ्जकेशः च चैद्य-अधिपतिः एव च सुपार्श्वः च सुबाहुः च पौरवः च महा-रथः

Analysis

Word Lemma Parse
बाह्लीको वाह्लीक pos=n,g=m,c=1,n=s
मुञ्जकेशः मुञ्जकेश pos=n,g=m,c=1,n=s
pos=i
चैद्य चैद्य pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
सुपार्श्वः सुपार्श्व pos=n,g=m,c=1,n=s
pos=i
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
पौरवः पौरव pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s