Original

आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः ।पापजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः ॥ १३ ॥

Segmented

आनीयताम् बृहन्तः च सेनाबिन्दुः च पार्थिवः पापजित् प्रतिविन्ध्यः च चित्रवर्मा सुवास्तुकः

Analysis

Word Lemma Parse
आनीयताम् आनी pos=v,p=3,n=s,l=lot
बृहन्तः बृहन्त pos=n,g=m,c=1,n=s
pos=i
सेनाबिन्दुः सेनाबिन्दु pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
पापजित् पापजित् pos=n,g=m,c=1,n=s
प्रतिविन्ध्यः प्रतिविन्ध्य pos=n,g=m,c=1,n=s
pos=i
चित्रवर्मा चित्रवर्मन् pos=n,g=m,c=1,n=s
सुवास्तुकः सुवास्तुक pos=n,g=m,c=1,n=s