Original

शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः ।भगदत्ताय राज्ञे च पूर्वसागरवासिने ॥ ११ ॥

Segmented

शल्यस्य प्रेष्यताम् शीघ्रम् ये च तस्य अनुगाः नृपाः भगदत्ताय राज्ञे च पूर्व-सागर-वासिने

Analysis

Word Lemma Parse
शल्यस्य शल्य pos=n,g=m,c=6,n=s
प्रेष्यताम् प्रेष् pos=v,p=3,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अनुगाः अनुग pos=a,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
भगदत्ताय भगदत्त pos=n,g=m,c=4,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
pos=i
पूर्व पूर्व pos=n,comp=y
सागर सागर pos=n,comp=y
वासिने वासिन् pos=a,g=m,c=4,n=s