Original

तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने ।महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ॥ १० ॥

Segmented

तत् त्वरध्वम् नरेन्द्राणाम् पूर्वम् एव प्रचोदने महत् हि कार्यम् वोढव्यम् इति मे वर्तते मतिः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
त्वरध्वम् त्वर् pos=v,p=2,n=p,l=lot
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
पूर्वम् पूर्वम् pos=i
एव एव pos=i
प्रचोदने प्रचोदन pos=n,g=n,c=7,n=s
महत् महत् pos=a,g=n,c=1,n=s
हि हि pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
वोढव्यम् वह् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s