Original

द्रुपद उवाच ।एवमेतन्महाबाहो भविष्यति न संशयः ।न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ॥ १ ॥

Segmented

द्रुपद उवाच एवम् एतत् महा-बाहो भविष्यति न संशयः न हि दुर्योधनो राज्यम् मधुरेण प्रदास्यति

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
मधुरेण मधुर pos=n,g=n,c=3,n=s
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt