Original

अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ ८ ॥

Segmented

अपकृत्वा बुद्धिमतो दूर-स्थः अस्मि इति न आश्वसेत् दीर्घौ बुद्धिमतो बाहू याभ्याम् हिंसति हिंसितः

Analysis

Word Lemma Parse
अपकृत्वा अपकृ pos=vi
बुद्धिमतो बुद्धिमत् pos=a,g=m,c=5,n=s
दूर दूर pos=a,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
आश्वसेत् आश्वस् pos=v,p=3,n=s,l=vidhilin
दीर्घौ दीर्घ pos=a,g=m,c=1,n=d
बुद्धिमतो बुद्धिमत् pos=a,g=m,c=6,n=s
बाहू बाहु pos=n,g=m,c=1,n=d
याभ्याम् यद् pos=n,g=m,c=3,n=d
हिंसति हिंस् pos=v,p=3,n=s,l=lat
हिंसितः हिंस् pos=va,g=m,c=1,n=s,f=part