Original

नीवारमूलेङ्गुदशाकवृत्तिः सुसंयतात्माग्निकार्येष्वचोद्यः ।वने वसन्नतिथिष्वप्रमत्तो धुरंधरः पुण्यकृदेष तापसः ॥ ७ ॥

Segmented

नीवार-मूल-इङ्गुदी-शाक-वृत्तिः सु संयत-आत्मा अग्नि-कार्येषु अचोद्यः वने वसन्न् अतिथि अप्रमत्तः धुरंधरः पुण्य-कृत् एष तापसः

Analysis

Word Lemma Parse
नीवार नीवार pos=n,comp=y
मूल मूल pos=n,comp=y
इङ्गुदी इङ्गुद pos=n,comp=y
शाक शाक pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
सु सु pos=i
संयत संयम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
अचोद्यः अचोद्य pos=a,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
वसन्न् वस् pos=va,g=m,c=1,n=s,f=part
अतिथि अतिथि pos=n,g=m,c=7,n=p
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
धुरंधरः धुरंधर pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तापसः तापस pos=n,g=m,c=1,n=s