Original

अरोषणो यः समलोष्टकाञ्चनः प्रहीणशोको गतसंधिविग्रहः ।निन्दाप्रशंसोपरतः प्रियाप्रिये चरन्नुदासीनवदेष भिक्षुकः ॥ ६ ॥

Segmented

अरोषणो यः सम-लोष्ट-काञ्चनः प्रहीण-शोकः गत-संधि-विग्रहः निन्दा-प्रशंसा-उपरतः प्रिय-अप्रिये चरन्न् उदासीन-वत् एष भिक्षुकः

Analysis

Word Lemma Parse
अरोषणो अरोषण pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सम सम pos=n,comp=y
लोष्ट लोष्ट pos=n,comp=y
काञ्चनः काञ्चन pos=n,g=m,c=1,n=s
प्रहीण प्रहा pos=va,comp=y,f=part
शोकः शोक pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
संधि संधि pos=n,comp=y
विग्रहः विग्रह pos=n,g=m,c=1,n=s
निन्दा निन्दा pos=n,comp=y
प्रशंसा प्रशंसा pos=n,comp=y
उपरतः उपरम् pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=7,n=s
चरन्न् चर् pos=va,g=m,c=1,n=s,f=part
उदासीन उदासीन pos=n,comp=y
वत् वत् pos=i
एष एतद् pos=n,g=m,c=1,n=s
भिक्षुकः भिक्षुक pos=n,g=m,c=1,n=s