Original

अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च ।तिला मांसं मूलफलानि शाकं रक्तं वासः सर्वगन्धा गुडश्च ॥ ५ ॥

Segmented

अविक्रेयम् लवणम् पक्वम् अन्नम् दधि क्षीरम् मधु तैलम् घृतम् च तिला मांसम् मूल-फलानि शाकम् रक्तम् वासः सर्व-गन्धाः गुडः च

Analysis

Word Lemma Parse
अविक्रेयम् अविक्रेय pos=a,g=n,c=1,n=s
लवणम् लवण pos=n,g=n,c=1,n=s
पक्वम् पक्व pos=a,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
दधि दधि pos=n,g=n,c=1,n=s
क्षीरम् क्षीर pos=n,g=n,c=1,n=s
मधु मधु pos=n,g=n,c=1,n=s
तैलम् तैल pos=n,g=n,c=1,n=s
घृतम् घृत pos=n,g=n,c=1,n=s
pos=i
तिला तिल pos=n,g=m,c=1,n=p
मांसम् मांस pos=n,g=n,c=1,n=s
मूल मूल pos=n,comp=y
फलानि फल pos=n,g=n,c=1,n=p
शाकम् शाक pos=n,g=n,c=1,n=s
रक्तम् रक्त pos=a,g=n,c=1,n=s
वासः वासस् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
गन्धाः गन्ध pos=n,g=m,c=1,n=p
गुडः गुड pos=n,g=m,c=1,n=s
pos=i