Original

तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव ।ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ॥ ४४ ॥

Segmented

तम् द्रक्ष्यसि परिभ्रष्टम् तस्मात् त्वम् नचिराद् इव ऐश्वर्य-मद-संमूढम् बलिम् लोकत्रयाद् इव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
परिभ्रष्टम् परिभ्रंश् pos=va,g=m,c=2,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नचिराद् नचिरात् pos=i
इव इव pos=i
ऐश्वर्य ऐश्वर्य pos=n,comp=y
मद मद pos=n,comp=y
संमूढम् सम्मुह् pos=va,g=m,c=2,n=s,f=part
बलिम् बलि pos=n,g=m,c=2,n=s
लोकत्रयाद् लोकत्रय pos=n,g=n,c=5,n=s
इव इव pos=i