Original

हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः ।आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ ४३ ॥

Segmented

हित्वा तान् परम-इष्वासान् पाण्डवान् अमित-ओजस् आहितम् भारत ऐश्वर्यम् त्वया दुर्योधने महत्

Analysis

Word Lemma Parse
हित्वा हा pos=vi
तान् तद् pos=n,g=m,c=2,n=p
परम परम pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=2,n=p
आहितम् आधा pos=va,g=n,c=1,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
महत् महत् pos=a,g=n,c=1,n=s