Original

यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः ।यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ ४२ ॥

Segmented

यम् प्रशंसन्ति कितवा यम् प्रशंसन्ति चारणाः यम् प्रशंसन्ति बन्धक्यो न स जीवति मानवः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
कितवा कितव pos=n,g=m,c=1,n=p
यम् यद् pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
चारणाः चारण pos=n,g=m,c=1,n=p
यम् यद् pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
बन्धक्यो बन्धकी pos=n,g=f,c=1,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s