Original

प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥ ४१ ॥

Segmented

प्रयोजनेषु ये सक्ता न विशेषेषु भारत तान् अहम् पण्डितान् मन्ये विशेषा हि प्रसङ्गिनः

Analysis

Word Lemma Parse
प्रयोजनेषु प्रयोजन pos=n,g=n,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
सक्ता सञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
विशेषेषु विशेष pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
पण्डितान् पण्डित pos=n,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
विशेषा विशेष pos=n,g=m,c=1,n=p
हि हि pos=i
प्रसङ्गिनः प्रसङ्गिन् pos=a,g=m,c=1,n=p