Original

यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च ।मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव ॥ ४० ॥

Segmented

यत्र स्त्री यत्र कितवो यत्र बालो ऽनुशास्ति च मज्जन्ति ते ऽवशा देशा नद्याम् अश्म-प्लवाः इव

Analysis

Word Lemma Parse
यत्र यत्र pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
कितवो कितव pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
बालो बाल pos=n,g=m,c=1,n=s
ऽनुशास्ति अनुशास् pos=v,p=3,n=s,l=lat
pos=i
मज्जन्ति मज्ज् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
ऽवशा अवश pos=a,g=m,c=1,n=p
देशा देश pos=n,g=m,c=1,n=p
नद्याम् नदी pos=n,g=f,c=7,n=s
अश्म अश्मन् pos=n,comp=y
प्लवाः प्लव pos=n,g=m,c=1,n=p
इव इव pos=i