Original

चिकित्सकः शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च ।सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ ४ ॥

Segmented

चिकित्सकः शल्यकर्ता अवकीर्णी स्तेनः क्रूरो मद्यपो भ्रूण-हा च सेनाजीवी श्रुति-विक्रायकः च भृशम् प्रियो अपि अतिथिः न उदक-अर्हः

Analysis

Word Lemma Parse
चिकित्सकः चिकित्सक pos=n,g=m,c=1,n=s
शल्यकर्ता शल्यकर्तृ pos=n,g=m,c=1,n=s
अवकीर्णी अवकीर्णिन् pos=a,g=m,c=1,n=s
स्तेनः स्तेन pos=n,g=m,c=1,n=s
क्रूरो क्रूर pos=a,g=m,c=1,n=s
मद्यपो मद्यप pos=a,g=m,c=1,n=s
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
pos=i
सेनाजीवी सेनाजीविन् pos=n,g=m,c=1,n=s
श्रुति श्रुति pos=n,comp=y
विक्रायकः विक्रायक pos=a,g=m,c=1,n=s
pos=i
भृशम् भृशम् pos=i
प्रियो प्रिय pos=a,g=m,c=1,n=s
अपि अपि pos=i
अतिथिः अतिथि pos=n,g=m,c=1,n=s
pos=i
उदक उदक pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s