Original

येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत ।सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ ३८ ॥

Segmented

येषु दुष्टेषु दोषः स्याद् योगक्षेमस्य भारत सदा प्रसादनम् तेषाम् देवतानाम् इव आचरेत्

Analysis

Word Lemma Parse
येषु यद् pos=n,g=m,c=7,n=p
दुष्टेषु दुष् pos=va,g=m,c=7,n=p,f=part
दोषः दोष pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
योगक्षेमस्य योगक्षेम pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
सदा सदा pos=i
प्रसादनम् प्रसादन pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
देवतानाम् देवता pos=n,g=f,c=6,n=p
इव इव pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin