Original

न स रात्रौ सुखं शेते ससर्प इव वेश्मनि ।यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥ ३७ ॥

Segmented

न स रात्रौ सुखम् शेते स सर्पे इव वेश्मनि यः कोपयति निर्दोषम् स दोषः ऽभ्यन्तरम् जनम्

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
सुखम् सुखम् pos=i
शेते शी pos=v,p=3,n=s,l=lat
pos=i
सर्पे सर्प pos=n,g=n,c=7,n=s
इव इव pos=i
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
कोपयति कोपय् pos=v,p=3,n=s,l=lat
निर्दोषम् निर्दोष pos=a,g=m,c=2,n=s
pos=i
दोषः दोष pos=n,g=m,c=1,n=s
ऽभ्यन्तरम् अभ्यन्तर pos=a,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s