Original

असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥ ३६ ॥

Segmented

असंविभागी दुष्ट-आत्मा कृतघ्नो निरपत्रपः तादृङ् नर-अधमः लोके वर्जनीयो नराधिप

Analysis

Word Lemma Parse
असंविभागी असंविभागिन् pos=a,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कृतघ्नो कृतघ्न pos=a,g=m,c=1,n=s
निरपत्रपः निरपत्रप pos=a,g=m,c=1,n=s
तादृङ् तादृश् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
वर्जनीयो वर्जय् pos=va,g=m,c=1,n=s,f=krtya
नराधिप नराधिप pos=n,g=m,c=8,n=s