Original

धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा ।मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ॥ ३५ ॥

Segmented

धृतिः शमो दमः शौचम् कारुण्यम् वाग् अनिष्ठुरा मित्राणाम् च अनभिद्रोहः सप्ता एताः समिधः श्रियः

Analysis

Word Lemma Parse
धृतिः धृति pos=n,g=f,c=1,n=s
शमो शम pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
कारुण्यम् कारुण्य pos=n,g=n,c=1,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
अनिष्ठुरा अनिष्ठुर pos=a,g=f,c=1,n=s
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
pos=i
अनभिद्रोहः अनभिद्रोह pos=n,g=m,c=1,n=s
सप्ता सप्तन् pos=n,g=f,c=1,n=s
एताः एतद् pos=n,g=f,c=1,n=p
समिधः समिध् pos=n,g=f,c=1,n=p
श्रियः श्री pos=n,g=f,c=6,n=s