Original

अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् ।अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ ३२ ॥

Segmented

अनार्य-वृत्तम् अप्राज्ञम् असूयकम् अधार्मिकम् अनर्थाः क्षिप्रम् आयान्ति वाग्दुष्टम् क्रोधनम् तथा

Analysis

Word Lemma Parse
अनार्य अनार्य pos=a,comp=y
वृत्तम् वृत्त pos=n,g=m,c=2,n=s
अप्राज्ञम् अप्राज्ञ pos=a,g=m,c=2,n=s
असूयकम् असूयक pos=a,g=m,c=2,n=s
अधार्मिकम् अधार्मिक pos=a,g=m,c=2,n=s
अनर्थाः अनर्थ pos=a,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
आयान्ति आया pos=v,p=3,n=p,l=lat
वाग्दुष्टम् वाग्दुष्ट pos=n,g=m,c=2,n=s
क्रोधनम् क्रोधन pos=a,g=m,c=2,n=s
तथा तथा pos=i