Original

विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत ।धनाभिजनवृद्धांश्च नित्यं मूढोऽवमन्यते ॥ ३१ ॥

Segmented

विद्या-शील-वयः-वृद्धान् बुद्धि-वृद्धान् च भारत धन-अभिजन-वृद्धान् च नित्यम् मूढो ऽवमन्यते

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
शील शील pos=n,comp=y
वयः वयस् pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
बुद्धि बुद्धि pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
धन धन pos=n,comp=y
अभिजन अभिजन pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
pos=i
नित्यम् नित्यम् pos=i
मूढो मूढ pos=a,g=m,c=1,n=s
ऽवमन्यते अवमन् pos=v,p=3,n=s,l=lat