Original

यस्योदकं मधुपर्कं च गां च नमन्त्रवित्प्रतिगृह्णाति गेहे ।लोभाद्भयादर्थकार्पण्यतो वा तस्यानर्थं जीवितमाहुरार्याः ॥ ३ ॥

Segmented

यस्य उदकम् मधुपर्कम् च गाम् च न मन्त्र-विद् प्रतिगृह्णाति गेहे लोभाद् भयाद् अर्थ-कार्पण्यात् वा तस्य अनर्थम् जीवितम् आहुः आर्याः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
उदकम् उदक pos=n,g=n,c=2,n=s
मधुपर्कम् मधुपर्क pos=n,g=m,c=2,n=s
pos=i
गाम् गो pos=n,g=,c=2,n=s
pos=i
pos=i
मन्त्र मन्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्रतिगृह्णाति प्रतिग्रह् pos=v,p=3,n=s,l=lat
गेहे गेह pos=n,g=n,c=7,n=s
लोभाद् लोभ pos=n,g=m,c=5,n=s
भयाद् भय pos=n,g=n,c=5,n=s
अर्थ अर्थ pos=n,comp=y
कार्पण्यात् कार्पण्य pos=n,g=n,c=5,n=s
वा वा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अनर्थम् अनर्थ pos=a,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
आर्याः आर्य pos=a,g=m,c=1,n=p