Original

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ २९ ॥

Segmented

प्रसादो निष्फलो यस्य क्रोधः च अपि निरर्थकः न तम् भर्तारम् इच्छन्ति षण्ढम् पतिम् इव स्त्रियः

Analysis

Word Lemma Parse
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
निष्फलो निष्फल pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
निरर्थकः निरर्थक pos=a,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
षण्ढम् षण्ढ pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
इव इव pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p