Original

निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम् ।कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥ २८ ॥

Segmented

निरर्थम् कलहम् प्राज्ञो वर्जयेत् मूढ-सेवितम् कीर्तिम् च लभते लोके न च अनर्थेन युज्यते

Analysis

Word Lemma Parse
निरर्थम् निरर्थ pos=a,g=m,c=2,n=s
कलहम् कलह pos=n,g=m,c=2,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
मूढ मूढ pos=a,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
pos=i
pos=i
अनर्थेन अनर्थ pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat