Original

दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च ।नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥ २७ ॥

Segmented

दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च नियन्तव्यः सदा क्रोधो वृद्ध-बाल-आतुरेषु च

Analysis

Word Lemma Parse
दैवतेषु दैवत pos=n,g=n,c=7,n=p
pos=i
यत्नेन यत्न pos=n,g=m,c=3,n=s
राजसु राजन् pos=n,g=m,c=7,n=p
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i
नियन्तव्यः नियम् pos=va,g=m,c=1,n=s,f=krtya
सदा सदा pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
वृद्ध वृद्ध pos=a,comp=y
बाल बाल pos=a,comp=y
आतुरेषु आतुर pos=a,g=m,c=7,n=p
pos=i