Original

न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः ।अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ २६ ॥

Segmented

न शत्रुः अङ्कम् आपन्नो मोक्तव्यो वध्य-ताम् गतः अहतात् हि भयम् तस्मात् जायते नचिराद् इव

Analysis

Word Lemma Parse
pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
मोक्तव्यो मुच् pos=va,g=m,c=1,n=s,f=krtya
वध्य वध् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अहतात् अहत pos=a,g=m,c=5,n=s
हि हि pos=i
भयम् भय pos=n,g=n,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
नचिराद् नचिरात् pos=i
इव इव pos=i