Original

नाममात्रेण तुष्येत छत्रेण च महीपतिः ।भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥ २४ ॥

Segmented

नाम-मात्रेण तुष्येत छत्रेण च महीपतिः भृत्येभ्यो विसृजेद् अर्थान् न एकः सर्व-हरः भवेत्

Analysis

Word Lemma Parse
नाम नामन् pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
तुष्येत तुष् pos=v,p=3,n=s,l=vidhilin
छत्रेण छत्त्र pos=n,g=n,c=3,n=s
pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s
भृत्येभ्यो भृत्य pos=n,g=m,c=4,n=p
विसृजेद् विसृज् pos=v,p=3,n=s,l=vidhilin
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
एकः एक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin