Original

स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः ।अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ॥ २२ ॥

Segmented

स्थान-वृद्धि-क्षय-ज्ञस्य षाड्गुण्य-विदित-आत्मनः अनवज्ञात-शीलस्य स्वाधीना पृथिवी नृप

Analysis

Word Lemma Parse
स्थान स्थान pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
क्षय क्षय pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
षाड्गुण्य षाड्गुण्य pos=n,comp=y
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अनवज्ञात अनवज्ञात pos=a,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
स्वाधीना स्वाधीन pos=a,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s