Original

कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् ।तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ॥ २१ ॥

Segmented

कर्मणाम् तु प्रशस्तानाम् अनुष्ठानम् सुख-आवहम् तेषाम् एव अननुष्ठानम् पश्चात्ताप-करम् महत्

Analysis

Word Lemma Parse
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
तु तु pos=i
प्रशस्तानाम् प्रशंस् pos=va,g=n,c=6,n=p,f=part
अनुष्ठानम् अनुष्ठान pos=n,g=n,c=1,n=s
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
एव एव pos=i
अननुष्ठानम् अननुष्ठान pos=n,g=n,c=1,n=s
पश्चात्ताप पश्चात्ताप pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s