Original

अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति ।स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ॥ २० ॥

Segmented

अप्रशस्तानि कर्माणि यो मोहाद् अनुतिष्ठति स तेषाम् विपरिभ्रंशे भ्रश्यते जीविताद् अपि

Analysis

Word Lemma Parse
अप्रशस्तानि अप्रशस्त pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
मोहाद् मोह pos=n,g=m,c=5,n=s
अनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
विपरिभ्रंशे विपरिभ्रंश pos=n,g=m,c=7,n=s
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
जीविताद् जीवित pos=n,g=n,c=5,n=s
अपि अपि pos=i