Original

पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ ।सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थं ततो दद्यादन्नमवेक्ष्य धीरः ॥ २ ॥

Segmented

पीठम् दत्त्वा साधवे ऽभ्यागताय आनीय अपः परिनिर्णिज्य पादौ सुखम् पृष्ट्वा प्रतिवेद्य आत्म-संस्थम् ततो दद्याद् अन्नम् अवेक्ष्य धीरः

Analysis

Word Lemma Parse
पीठम् पीठ pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
साधवे साधु pos=a,g=m,c=4,n=s
ऽभ्यागताय अभ्यागम् pos=va,g=m,c=4,n=s,f=part
आनीय आनी pos=vi
अपः अप् pos=n,g=m,c=2,n=p
परिनिर्णिज्य परिनिर्णिज् pos=vi
पादौ पाद pos=n,g=m,c=2,n=d
सुखम् सुख pos=n,g=n,c=2,n=s
पृष्ट्वा प्रच्छ् pos=vi
प्रतिवेद्य प्रतिवेदय् pos=vi
आत्म आत्मन् pos=n,comp=y
संस्थम् संस्थ pos=a,g=n,c=2,n=s
ततो ततस् pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अन्नम् अन्न pos=n,g=n,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
धीरः धीर pos=a,g=m,c=1,n=s